Total Pageviews

Thursday 14 June 2012

वानरः वा नरः वा ?


वानरः वा  नरः वा ?

पादपशिखरे मर्कटवीरो

हेलति कुसृतिभिरामोदम्।

आरोहति तरुशिखरमतिद्रुत-

मवरोहति तरुमूलमथैवम्।

बहुविधभावैर्हावैर्विहरति

बहुजनश्रद्धां सो हरति।

दृष्ट्वा मानवमनसि वितर्कः

वा नरः? वा नर ? इत्येवम्॥

Friday 1 June 2012

चन्दिरबिम्बोयम्

चन्दिरबिम्बोयम्


सुवर्णमेकं पात्रं विलसति 

गगने किं वा तत् ?

परितः पश्यतु पात्रात् गलिताः 

सुवर्णकणिकाश्च।

सुवर्णपात्रं नहि नहि गगने 

चन्दिरबिम्बोयम्।

सुवर्णकणिकासदृशं स्फुरति च 

तारकमेकैकम् ।।